Original

एवं संसारपर्याये गर्भवासेषु भारत ।कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ॥ ४ ॥

Segmented

एवम् संसार-पर्याये गर्भ-वासेषु भारत कुर्वन्ति दुर्बुधा वासम् मुच्यन्ते तत्र पण्डिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संसार संसार pos=n,comp=y
पर्याये पर्याय pos=n,g=m,c=7,n=s
गर्भ गर्भ pos=n,comp=y
वासेषु वास pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
दुर्बुधा दुर्बुध pos=a,g=m,c=1,n=p
वासम् वास pos=n,g=m,c=2,n=s
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
पण्डिताः पण्डित pos=a,g=m,c=1,n=p