Original

यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः ।क्वचित्क्वचिच्छ्रमात्स्थाता कुरुते वासमेव वा ॥ ३ ॥

Segmented

यथा तु पुरुषो राजन् दीर्घम् अध्वानम् आस्थितः क्वचित् क्वचिद् श्रमात् स्थाता कुरुते वासम् एव वा

Analysis

Word Lemma Parse
यथा यथा pos=i
तु तु pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
क्वचित् क्वचिद् pos=i
क्वचिद् क्वचिद् pos=i
श्रमात् श्रम pos=n,g=m,c=5,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
कुरुते कृ pos=v,p=3,n=s,l=lat
वासम् वास pos=n,g=m,c=2,n=s
एव एव pos=i
वा वा pos=i