Original

शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे ।त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति ॥ २० ॥

Segmented

शील-रश्मि-समायुक्ते स्थितो यो मानसे रथे त्यक्त्वा मृत्यु-भयम् राजन् ब्रह्म-लोकम् स गच्छति

Analysis

Word Lemma Parse
शील शील pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
समायुक्ते समायुज् pos=va,g=m,c=7,n=s,f=part
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
मानसे मानस pos=a,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
त्यक्त्वा त्यज् pos=vi
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat