Original

विदुर उवाच ।शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् ।यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः ॥ २ ॥

Segmented

विदुर उवाच शृणु भूयः प्रवक्ष्यामि मार्गस्य एतस्य विस्तरम् यत् श्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
भूयः भूयस् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
मार्गस्य मार्ग pos=n,g=m,c=6,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विप्रमुच्यन्ते विप्रमुच् pos=v,p=3,n=p,l=lat
संसारेभ्यो संसार pos=n,g=m,c=5,n=p
विचक्षणाः विचक्षण pos=a,g=m,c=1,n=p