Original

तस्मान्मैत्रं समास्थाय शीलमापद्य भारत ।दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः ॥ १९ ॥

Segmented

तस्मात् मैत्रम् समास्थाय शीलम् आपद्य भारत दमः त्यागः अप्रमादः च ते त्रयो ब्रह्मणो हयाः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मैत्रम् मैत्र pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
शीलम् शील pos=n,g=n,c=2,n=s
आपद्य आपद् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
दमः दम pos=n,g=m,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
हयाः हय pos=n,g=m,c=1,n=p