Original

न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः ।तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः ॥ १८ ॥

Segmented

न विक्रमो न च अपि अर्थः न मित्रम् न सुहृद्-जनः तथा उन्मोचयते दुःखाद् यथा आत्मा स्थिर-संयमः

Analysis

Word Lemma Parse
pos=i
विक्रमो विक्रम pos=n,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
तथा तथा pos=i
उन्मोचयते उन्मोचय् pos=v,p=3,n=s,l=lat
दुःखाद् दुःख pos=n,g=n,c=5,n=s
यथा यथा pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्थिर स्थिर pos=a,comp=y
संयमः संयम pos=n,g=m,c=1,n=s