Original

अनुतर्षुलमेवैतद्दुःखं भवति भारत ।साधुः परमदुःखानां दुःखभैषज्यमाचरेत् ॥ १७ ॥

Segmented

अनुतर्षुलम् एव एतत् दुःखम् भवति भारत साधुः परम-दुःखानाम् दुःख-भैषज्यम् आचरेत्

Analysis

Word Lemma Parse
अनुतर्षुलम् अनुतर्षुल pos=a,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
साधुः साधु pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
दुःख दुःख pos=n,comp=y
भैषज्यम् भैषज्य pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin