Original

स चैतत्प्राप्नुते राजन्यत्त्वं प्राप्तो नराधिप ।राज्यनाशं सुहृन्नाशं सुतनाशं च भारत ॥ १६ ॥

Segmented

स च एतत् प्राप्नुते राजन् यत् त्वम् प्राप्तो नराधिप राज्य-नाशम् सुहृद्-नाशम् सुत-नाशम् च भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
सुहृद् सुहृद् pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
सुत सुत pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s