Original

यस्तान्यमयते बुद्ध्या स यन्ता न निवर्तते ।याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः ॥ १५ ॥

Segmented

यः तान् यमयते बुद्ध्या स यन्ता न निवर्तते याम्यम् आहू रथम् हि एनम् मुह्यन्ते येन दुर्बुधाः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
यमयते यमय् pos=v,p=3,n=s,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
याम्यम् याम्य pos=a,g=m,c=2,n=s
आहू अह् pos=v,p=3,n=p,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मुह्यन्ते मुह् pos=v,p=3,n=p,l=lat
येन यद् pos=n,g=m,c=3,n=s
दुर्बुधाः दुर्बुध pos=a,g=m,c=1,n=p