Original

तेषां हयानां यो वेगं धावतामनुधावति ।स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥ १४ ॥

Segmented

तेषाम् हयानाम् यो वेगम् धावताम् अनुधावति स तु संसार-चक्रे अस्मिन् चक्र-वत् परिवर्तते

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
धावताम् धाव् pos=va,g=m,c=6,n=p,f=part
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संसार संसार pos=n,comp=y
चक्रे चक्र pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat