Original

एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः ।अत्राभिलिखितान्याहुः सर्वभूतानि कर्मणा ॥ १२ ॥

Segmented

एते कालस्य निधयो न एतान् जानन्ति दुर्बुधाः अत्र अभिलिखितानि आहुः सर्व-भूतानि कर्मणा

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
कालस्य काल pos=n,g=m,c=6,n=s
निधयो निधि pos=n,g=m,c=1,n=p
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
दुर्बुधाः दुर्बुध pos=a,g=m,c=1,n=p
अत्र अत्र pos=i
अभिलिखितानि अभिलिख् pos=va,g=n,c=2,n=p,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s