Original

संवत्सरर्तवो मासाः पक्षाहोरात्रसंधयः ।क्रमेणास्य प्रलुम्पन्ति रूपमायुस्तथैव च ॥ ११ ॥

Segmented

संवत्सर-ऋतवः मासाः पक्ष-अहः-रात्र-संधि क्रमेण अस्य प्रलुम्पन्ति रूपम् आयुः तथा एव च

Analysis

Word Lemma Parse
संवत्सर संवत्सर pos=n,comp=y
ऋतवः ऋतु pos=n,g=m,c=1,n=p
मासाः मास pos=n,g=m,c=1,n=p
पक्ष पक्ष pos=n,comp=y
अहः अहर् pos=n,comp=y
रात्र रात्र pos=n,comp=y
संधि संधि pos=n,g=m,c=1,n=p
क्रमेण क्रमेण pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रलुम्पन्ति प्रलुप् pos=v,p=3,n=p,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i