Original

शब्दरूपरसस्पर्शैर्गन्धैश्च विविधैरपि ।मज्जमानं महापङ्के निरालम्बे समन्ततः ॥ १० ॥

Segmented

शब्द-रूप-रस-स्पर्शैः गन्धैः च विविधैः अपि मज्जमानम् महा-पङ्के निरालम्बे समन्ततः

Analysis

Word Lemma Parse
शब्द शब्द pos=n,comp=y
रूप रूप pos=n,comp=y
रस रस pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
अपि अपि pos=i
मज्जमानम् मज्ज् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
पङ्के पङ्क pos=n,g=m,c=7,n=s
निरालम्बे निरालम्ब pos=a,g=m,c=7,n=s
समन्ततः समन्ततः pos=i