Original

धृतराष्ट्र उवाच ।अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना ।भूय एव तु मे हर्षः श्रोतुं वागमृतं तव ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अहो ऽभिहितम् आख्यानम् भवता तत्त्व-दर्शिना भूय एव तु मे हर्षः श्रोतुम् वाच्-अमृतम् तव

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
ऽभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
तत्त्व तत्त्व pos=n,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
श्रोतुम् श्रु pos=vi
वाच् वाच् pos=n,comp=y
अमृतम् अमृत pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s