Original

स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति ।षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ।मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः ॥ ९ ॥

Segmented

स यः तु कूप-वीनाहे तम् वृक्षम् परिसर्पति षः-वक्त्रः कुञ्जरो राजन् स तु संवत्सरः स्मृतः मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
कूप कूप pos=n,comp=y
वीनाहे वीनाह pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
परिसर्पति परिसृप् pos=v,p=3,n=s,l=lat
षः षष् pos=n,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
कुञ्जरो कुञ्जर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संवत्सरः संवत्सर pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
मुखानि मुख pos=n,g=n,c=1,n=p
ऋतवो ऋतु pos=n,g=m,c=1,n=p
मासाः मास pos=n,g=m,c=1,n=p
पादा पाद pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
कीर्तिताः कीर्तय् pos=va,g=m,c=1,n=p,f=part