Original

कूपमध्ये च या जाता वल्ली यत्र स मानवः ।प्रताने लम्बते सा तु जीविताशा शरीरिणाम् ॥ ८ ॥

Segmented

कूप-मध्ये च या जाता वल्ली यत्र स मानवः प्रताने लम्बते सा तु जीवित-आशा शरीरिणाम्

Analysis

Word Lemma Parse
कूप कूप pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
वल्ली वल्ली pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
मानवः मानव pos=n,g=m,c=1,n=s
प्रताने प्रतान pos=n,g=m,c=7,n=s
लम्बते लम्ब् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
जीवित जीवित pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p