Original

यस्तत्र कूपो नृपते स तु देहः शरीरिणाम् ।यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः ।अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ ॥ ७ ॥

Segmented

यः तत्र कूपो नृपते स तु देहः शरीरिणाम् यः तत्र वसते अधस्तात् महा-अहिः काल एव सः अन्तकः सर्व-भूतानाम् देहिनाम् सर्व-हारी असौ

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कूपो कूप pos=n,g=m,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देहः देह pos=n,g=m,c=1,n=s
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वसते वस् pos=v,p=3,n=s,l=lat
अधस्तात् अधस्तात् pos=i
महा महत् pos=a,comp=y
अहिः अहि pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
अन्तकः अन्तक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
हारी हारिन् pos=a,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s