Original

ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः ।या सा नारी बृहत्काया अधितिष्ठति तत्र वै ।तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम् ॥ ६ ॥

Segmented

ये च ते कथिता व्याला व्याधयः ते प्रकीर्तिताः या सा नारी बृहत्-काया अधितिष्ठति तत्र वै ताम् आहुः तु जराम् प्राज्ञा वर्ण-रूप-विनाशिन्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथिता कथय् pos=va,g=m,c=1,n=p,f=part
व्याला व्याल pos=n,g=m,c=1,n=p
व्याधयः व्याधि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
बृहत् बृहत् pos=a,comp=y
काया काय pos=n,g=f,c=1,n=s
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
वै वै pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तु तु pos=i
जराम् जरा pos=n,g=f,c=2,n=s
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
वर्ण वर्ण pos=n,comp=y
रूप रूप pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s