Original

यत्तदुच्यति कान्तारं महत्संसार एव सः ।वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत् ॥ ५ ॥

Segmented

यत् तद् उच्यति कान्तारम् महत् संसार एव सः वनम् दुर्गम् हि यत् तु एतत् संसार-गहनम् हि तत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
उच्यति उच् pos=v,p=3,n=s,l=lat
कान्तारम् कान्तार pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
संसार संसार pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
संसार संसार pos=n,comp=y
गहनम् गहन pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s