Original

एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा ।कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥ ३ ॥

Segmented

एतत् मे सर्वम् आचक्ष्व साधु चेष्टामहे तथा कृपा मे महती जाता तस्य अभ्युद्धरणेन हि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
साधु साधु pos=a,g=n,c=2,n=s
चेष्टामहे चेष्ट् pos=v,p=1,n=p,l=lat
तथा तथा pos=i
कृपा कृपा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महती महत् pos=a,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अभ्युद्धरणेन अभ्युद्धरण pos=n,g=n,c=3,n=s
हि हि pos=i