Original

स देशः क्व नु यत्रासौ वसते धर्मसंकटे ।कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥ २ ॥

Segmented

स देशः क्व नु यत्र असौ वसते धर्म-संकटे कथम् वा स विमुच्येत नरः तस्मात् महा-भयात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
क्व क्व pos=i
नु नु pos=i
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वसते वस् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
संकटे संकट pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
विमुच्येत विमुच् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s