Original

एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः ।ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः ॥ १२ ॥

Segmented

एवम् संसार-चक्रस्य परिवृत्तिम् स्म ये विदुः ते वै संसार-चक्रस्य पाशान् छिन्दन्ति वै बुधाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संसार संसार pos=n,comp=y
चक्रस्य चक्र pos=n,g=n,c=6,n=s
परिवृत्तिम् परिवृत्ति pos=n,g=f,c=2,n=s
स्म स्म pos=i
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
संसार संसार pos=n,comp=y
चक्रस्य चक्र pos=n,g=n,c=6,n=s
पाशान् पाश pos=n,g=m,c=2,n=p
छिन्दन्ति छिद् pos=v,p=3,n=p,l=lat
वै वै pos=i
बुधाः बुध pos=a,g=m,c=1,n=p