Original

यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् ।तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः ॥ ११ ॥

Segmented

याः तु ता बहुशो धाराः स्रवन्ति मधु-निस्रवम् तान् तु काम-रसान् विद्याद् यत्र मज्जन्ति मानवाः

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
तु तु pos=i
ता तद् pos=n,g=f,c=1,n=p
बहुशो बहुशस् pos=i
धाराः धारा pos=n,g=f,c=1,n=p
स्रवन्ति स्रु pos=v,p=3,n=p,l=lat
मधु मधु pos=n,comp=y
निस्रवम् निस्रव pos=n,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
काम काम pos=n,comp=y
रसान् रस pos=n,g=m,c=2,n=p
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
मज्जन्ति मज्ज् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p