Original

ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः ।रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ।ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥ १० ॥

Segmented

ये तु वृक्षम् निकृन्तन्ति मूषकाः सतत-उत्थिताः रात्रि-अहानि तु तानि आहुः भूतानाम् परिचिन्तकाः ये ते मधुकराः तत्र कामाः ते परिकीर्तिताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
निकृन्तन्ति निकृत् pos=v,p=3,n=p,l=lat
मूषकाः मूषक pos=n,g=m,c=1,n=p
सतत सतत pos=a,comp=y
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part
रात्रि रात्रि pos=n,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
तु तु pos=i
तानि तद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
भूतानाम् भूत pos=n,g=n,c=6,n=p
परिचिन्तकाः परिचिन्तक pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मधुकराः मधुकर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
कामाः काम pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part