Original

धृतराष्ट्र उवाच ।अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ ।कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अहो खलु महद् दुःखम् कृच्छ्र-वासम् वसति असौ कथम् तस्य रतिः तत्र तुष्टिः वा वदताम् वर

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
खलु खलु pos=i
महद् महत् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
कृच्छ्र कृच्छ्र pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
वसति वस् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रतिः रति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
वा वा pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s