Original

पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः ।नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् ॥ ९ ॥

Segmented

पञ्च-शीर्ष-धरैः नागैः शैलैः इव समुन्नतैः नभः-स्पृशैः महा-वृक्षैः परिक्षिप्तम् महा-वनम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
शीर्ष शीर्षन् pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
शैलैः शैल pos=n,g=m,c=3,n=p
इव इव pos=i
समुन्नतैः समुन्नम् pos=va,g=m,c=3,n=p,f=part
नभः नभस् pos=n,comp=y
स्पृशैः स्पृश pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
परिक्षिप्तम् परिक्षिप् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=1,n=s