Original

अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम् ।बाहुभ्यां संपरिष्वक्तं स्त्रिया परमघोरया ॥ ८ ॥

Segmented

अथ अपश्यत् वनम् घोरम् समन्ताद् वागुरा-आवृतम् बाहुभ्याम् सम्परिष्वक्तम् स्त्रिया परम-घोरया

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
समन्ताद् समन्तात् pos=i
वागुरा वागुरा pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्परिष्वक्तम् सम्परिष्वज् pos=va,g=n,c=2,n=s,f=part
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
परम परम pos=a,comp=y
घोरया घोर pos=a,g=f,c=3,n=s