Original

स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः ।न च निर्याति वै दूरं न च तैर्विप्रयुज्यते ॥ ७ ॥

Segmented

स तेषाम् छिद्रम् अन्विच्छन् प्रद्रुतो भय-पीडितः न च निर्याति वै दूरम् न च तैः विप्रयुज्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
प्रद्रुतो प्रद्रु pos=va,g=m,c=1,n=s,f=part
भय भय pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
निर्याति निर्या pos=v,p=3,n=s,l=lat
वै वै pos=i
दूरम् दूरम् pos=i
pos=i
pos=i
तैः तद् pos=n,g=m,c=3,n=p
विप्रयुज्यते विप्रयुज् pos=v,p=3,n=s,l=lat