Original

स तद्वनं व्यनुसरन्विप्रधावनितस्ततः ।वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति ॥ ६ ॥

Segmented

स तद् वनम् व्यनुसरन् विप्रधावन् इतस् ततस् वीक्षमाणो दिशः सर्वाः शरणम् क्व भवेद् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
व्यनुसरन् व्यनुसृ pos=va,g=m,c=1,n=s,f=part
विप्रधावन् विप्रधाव् pos=va,g=m,c=1,n=s,f=part
इतस् इतस् pos=i
ततस् ततस् pos=i
वीक्षमाणो वीक्ष् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
शरणम् शरण pos=n,g=n,c=1,n=s
क्व क्व pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i