Original

तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् ।अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परंतप ॥ ५ ॥

Segmented

तद् अस्य दृष्ट्वा हृदयम् उद्वेगम् अगमत् परम् अभ्युच्छ्रयः च रोम्णाम् वै विक्रियाः च परंतप

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
हृदयम् हृदय pos=n,g=n,c=1,n=s
उद्वेगम् उद्वेग pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=m,c=2,n=s
अभ्युच्छ्रयः अभ्युच्छ्रय pos=n,g=m,c=1,n=s
pos=i
रोम्णाम् रोमन् pos=n,g=,c=6,n=p
वै वै pos=i
विक्रियाः विक्रिया pos=n,g=f,c=1,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s