Original

सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः ।समन्तात्संपरिक्षिप्तं मृत्योरपि भयप्रदम् ॥ ४ ॥

Segmented

सिंह-व्याघ्र-गज-आकारैः अति घोरैः महा-अशनैः समन्तात् संपरिक्षिप्तम् मृत्योः अपि भय-प्रदम्

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
गज गज pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
अति अति pos=i
घोरैः घोर pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
अशनैः अशन pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
संपरिक्षिप्तम् संपरिक्षिप् pos=va,g=n,c=2,n=s,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
अपि अपि pos=i
भय भय pos=n,comp=y
प्रदम् प्रद pos=a,g=n,c=2,n=s