Original

कश्चिन्महति संसारे वर्तमानो द्विजः किल ।वनं दुर्गमनुप्राप्तो महत्क्रव्यादसंकुलम् ॥ ३ ॥

Segmented

कश्चिद् महति संसारे वर्तमानो द्विजः किल वनम् दुर्गम् अनुप्राप्तो महत् क्रव्याद-संकुलम्

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
महति महत् pos=a,g=m,c=7,n=s
संसारे संसार pos=n,g=m,c=7,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
किल किल pos=i
वनम् वन pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
क्रव्याद क्रव्याद pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s