Original

एवं स वसते तत्र क्षिप्तः संसारसागरे ।न चैव जीविताशायां निर्वेदमुपगच्छति ॥ २२ ॥

Segmented

एवम् स वसते तत्र क्षिप्तः संसार-सागरे न च एव जीवित-आशायाम् निर्वेदम् उपगच्छति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
वसते वस् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
संसार संसार pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
pos=i
pos=i
एव एव pos=i
जीवित जीवित pos=n,comp=y
आशायाम् आशा pos=n,g=f,c=7,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat