Original

वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम् ।मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् ॥ २१ ॥

Segmented

वृक्ष-प्रपातात् च भयम् मूषकेभ्यः च पञ्चमम् मधु-लोभात् मधुकरैः षष्ठम् आहुः महद् भयम्

Analysis

Word Lemma Parse
वृक्ष वृक्ष pos=n,comp=y
प्रपातात् प्रपात pos=n,g=m,c=5,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
मूषकेभ्यः मूषक pos=n,g=m,c=5,n=p
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
मधु मधु pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
मधुकरैः मधुकर pos=n,g=m,c=3,n=p
षष्ठम् षष्ठ pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s