Original

व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया ।कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च ॥ २० ॥

Segmented

व्यालैः च वन-दुर्ग-अन्ते स्त्रिया च परम-उग्रया कूप-अधस्तात् च नागेन वीनाहे कुञ्जरेण च

Analysis

Word Lemma Parse
व्यालैः व्याल pos=n,g=m,c=3,n=p
pos=i
वन वन pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
pos=i
परम परम pos=a,comp=y
उग्रया उग्र pos=a,g=f,c=3,n=s
कूप कूप pos=n,comp=y
अधस्तात् अधस्तात् pos=i
pos=i
नागेन नाग pos=n,g=m,c=3,n=s
वीनाहे वीनाह pos=n,g=m,c=7,n=s
कुञ्जरेण कुञ्जर pos=n,g=m,c=3,n=s
pos=i