Original

विदुर उवाच ।अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे ।यथा संसारगहनं वदन्ति परमर्षयः ॥ २ ॥

Segmented

विदुर उवाच अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे यथा संसार-गहनम् वदन्ति परम-ऋषयः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
नमस्कृत्वा नमस्कृ pos=vi
स्वयंभुवे स्वयम्भु pos=n,g=m,c=4,n=s
यथा यथा pos=i
संसार संसार pos=n,comp=y
गहनम् गहन pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p