Original

तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता ।कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः ॥ १९ ॥

Segmented

तत्र एव च मनुष्यस्य जीवित-आशा प्रतिष्ठिता कृष्णाः श्वेताः च तम् वृक्षम् कुट्टयन्ति स्म मूषकाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
pos=i
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
जीवित जीवित pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
कृष्णाः कृष्ण pos=a,g=m,c=1,n=p
श्वेताः श्वेत pos=a,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
कुट्टयन्ति कुट्टय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
मूषकाः मूषक pos=n,g=m,c=1,n=p