Original

अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः ।न चास्य जीविते राजन्निर्वेदः समजायत ॥ १८ ॥

Segmented

अभीप्सति च ताम् नित्यम् अ तृप्तः स पुनः पुनः न च अस्य जीविते राजन् निर्वेदः समजायत

Analysis

Word Lemma Parse
अभीप्सति अभीप्स् pos=v,p=3,n=s,l=lat
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
pos=i
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निर्वेदः निर्वेद pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan