Original

तेषां मधूनां बहुधा धारा प्रस्रवते सदा ।तां लम्बमानः स पुमान्धारां पिबति सर्वदा ।न चास्य तृष्णा विरता पिबमानस्य संकटे ॥ १७ ॥

Segmented

तेषाम् मधूनाम् बहुधा धारा प्रस्रवते सदा ताम् लम्बमानः स पुमान् धाराम् पिबति सर्वदा न च अस्य तृष्णा विरता पिबमानस्य संकटे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
मधूनाम् मधु pos=n,g=n,c=6,n=p
बहुधा बहुधा pos=i
धारा धारा pos=n,g=f,c=1,n=s
प्रस्रवते प्रस्रु pos=v,p=3,n=s,l=lat
सदा सदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
लम्बमानः लम्ब् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
पिबति पा pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
विरता विरम् pos=va,g=f,c=1,n=s,f=part
पिबमानस्य पा pos=va,g=m,c=6,n=s,f=part
संकटे संकट pos=n,g=n,c=7,n=s