Original

भूयो भूयः समीहन्ते मधूनि भरतर्षभ ।स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते ॥ १६ ॥

Segmented

भूयो भूयः समीहन्ते मधूनि भरत-ऋषभ स्वादनीयानि भूतानाम् न यैः बालो ऽपि तृप्यते

Analysis

Word Lemma Parse
भूयो भूयस् pos=i
भूयः भूयस् pos=i
समीहन्ते समीह् pos=v,p=3,n=p,l=lat
मधूनि मधु pos=n,g=n,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
स्वादनीयानि स्वादनीय pos=a,g=n,c=2,n=p
भूतानाम् भूत pos=n,g=m,c=6,n=p
pos=i
यैः यद् pos=n,g=n,c=3,n=p
बालो बाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तृप्यते तृप् pos=v,p=3,n=s,l=lat