Original

तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः ।नानारूपा मधुकरा घोररूपा भयावहाः ।आसते मधु संभृत्य पूर्वमेव निकेतजाः ॥ १५ ॥

Segmented

तस्य च अपि प्रशाखासु वृक्ष-शाखा-अवलम्बिनः नाना रूपाः मधुकरा घोर-रूपाः भय-आवहाः आसते मधु संभृत्य पूर्वम् एव निकेत-जाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
प्रशाखासु प्रशाखा pos=n,g=f,c=7,n=p
वृक्ष वृक्ष pos=n,comp=y
शाखा शाखा pos=n,comp=y
अवलम्बिनः अवलम्बिन् pos=a,g=m,c=1,n=p
नाना नाना pos=i
रूपाः रूप pos=n,g=m,c=1,n=p
मधुकरा मधुकर pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p
आसते आस् pos=v,p=3,n=p,l=lat
मधु मधु pos=n,g=n,c=2,n=s
संभृत्य सम्भृ pos=vi
पूर्वम् पूर्वम् pos=i
एव एव pos=i
निकेत निकेत pos=n,comp=y
जाः pos=a,g=m,c=1,n=p