Original

षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् ।क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् ॥ १४ ॥

Segmented

षः-वक्त्रम् कृष्ण-शबलम् द्वि-षट्क-पद-चारिणम् क्रमेण परिसर्पन्तम् वल्ली-वृक्ष-समावृतम्

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
वक्त्रम् वक्त्र pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=a,comp=y
शबलम् शबल pos=a,g=m,c=2,n=s
द्वि द्वि pos=n,comp=y
षट्क षट्क pos=n,comp=y
पद पद pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
क्रमेण क्रमेण pos=i
परिसर्पन्तम् परिसृप् pos=va,g=m,c=2,n=s,f=part
वल्ली वल्ली pos=n,comp=y
वृक्ष वृक्ष pos=n,comp=y
समावृतम् समावृ pos=va,g=m,c=2,n=s,f=part