Original

पनसस्य यथा जातं वृन्तबद्धं महाफलम् ।स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः ॥ १२ ॥

Segmented

पनसस्य यथा जातम् वृन्त-बद्धम् महा-फलम् स तथा लम्बते तत्र ऊर्ध्व-पादः हि अधःशिराः

Analysis

Word Lemma Parse
पनसस्य पनस pos=n,g=m,c=6,n=s
यथा यथा pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
वृन्त वृन्त pos=n,comp=y
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
लम्बते लम्ब् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
पादः पाद pos=n,g=m,c=1,n=s
हि हि pos=i
अधःशिराः अधःशिरस् pos=a,g=m,c=1,n=s