Original

पपात स द्विजस्तत्र निगूढे सलिलाशये ।विलग्नश्चाभवत्तस्मिँल्लतासंतानसंकटे ॥ ११ ॥

Segmented

पपात स द्विजः तत्र निगूढे सलिलाशये

Analysis

Word Lemma Parse
पपात पत् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
निगूढे निगुह् pos=va,g=m,c=7,n=s,f=part
सलिलाशये सलिलाशय pos=n,g=m,c=7,n=s