Original

वनमध्ये च तत्राभूदुदपानः समावृतः ।वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः ॥ १० ॥

Segmented

वन-मध्ये च तत्र अभूत् उदपानः समावृतः वल्ली तृण-छन्नाभिः गूढाभिः अभिसंवृतः

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
तत्र तत्र pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
उदपानः उदपान pos=n,g=m,c=1,n=s
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
वल्ली वल्ली pos=n,g=f,c=3,n=p
तृण तृण pos=n,comp=y
छन्नाभिः छद् pos=va,g=f,c=3,n=p,f=part
गूढाभिः गुह् pos=va,g=f,c=3,n=p,f=part
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part