Original

धृतराष्ट्र उवाच ।यदिदं धर्मगहनं बुद्ध्या समनुगम्यते ।एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यद् इदम् धर्म-गहनम् बुद्ध्या समनुगम्यते एतद् विस्तरशः सर्वम् बुद्धि-मार्गम् प्रशंस मे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
गहनम् गहन pos=n,g=n,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
समनुगम्यते समनुगम् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
विस्तरशः विस्तरशः pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्रशंस प्रशंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s