Original

अयं न बुध्यते तावद्यमलोकमथागतम् ।यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति ॥ ९ ॥

Segmented

अयम् न बुध्यते तावद् यम-लोकम् अथ आगतम् यम-दूतैः विकर्षन् च मृत्युम् कालेन गच्छति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
तावद् तावत् pos=i
यम यम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अथ अथ pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
यम यम pos=n,comp=y
दूतैः दूत pos=n,g=m,c=3,n=p
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat