Original

बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम् ।व्यसनान्युपवर्तन्ते विविधानि नराधिप ।बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः ॥ ८ ॥

Segmented

बद्धम् इन्द्रिय-पाशैः तम् सङ्ग-स्वादुभिः आतुरम् व्यसनानि उपवर्तन्ते विविधानि नराधिप बन्ध् च तैः भूयो न एव तृप्तिम् उपैति सः

Analysis

Word Lemma Parse
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
पाशैः पाश pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
सङ्ग सङ्ग pos=n,comp=y
स्वादुभिः स्वादु pos=a,g=m,c=3,n=p
आतुरम् आतुर pos=a,g=m,c=2,n=s
व्यसनानि व्यसन pos=n,g=n,c=1,n=p
उपवर्तन्ते उपवृत् pos=v,p=3,n=p,l=lat
विविधानि विविध pos=a,g=n,c=1,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
बन्ध् बन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
तैः तद् pos=n,g=n,c=3,n=p
भूयो भूयस् pos=i
pos=i
एव एव pos=i
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s