Original

तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् ।ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम् ॥ ६ ॥

Segmented

तस्मात् मुक्तः स संसाराद् अन्यान् पश्यति उपद्रवान् ग्रहाः तम् उपसर्पन्ति सारमेया इव आमिषम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
संसाराद् संसार pos=n,g=m,c=5,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
पश्यति पश् pos=v,p=3,n=s,l=lat
उपद्रवान् उपद्रव pos=n,g=m,c=2,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
उपसर्पन्ति उपसृप् pos=v,p=3,n=p,l=lat
सारमेया सारमेय pos=n,g=m,c=1,n=p
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s