Original

योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति ।योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः ॥ ५ ॥

Segmented

योनि-द्वारम् उपागम्य बहून् क्लेशान् समृच्छति योनि-सम्पीडनात् च एव पूर्व-कर्मभिः अन्वितः

Analysis

Word Lemma Parse
योनि योनि pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
समृच्छति समृछ् pos=v,p=3,n=s,l=lat
योनि योनि pos=n,comp=y
सम्पीडनात् सम्पीडन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
पूर्व पूर्व pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
अन्वितः अन्वित pos=a,g=m,c=1,n=s